B 269-26 Pauṣamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 269/26
Title: Pauṣamāhātmya
Dimensions: 27.5 x 14 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1397
Remarks:
Reel No. B 269-26 Inventory No. 52788
Title Pauṣamāhātmya
Remarks assigned to the paṃcarātrāgama
Subject Māhātymya
Language Sanskrit
Text Features 1-5 adhyāyah
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 14.0 cm
Folios 4
Lines per Folio 13–14
Foliation figures in the both-hand margin of the verso and Marginal Titie: Pauºº is in the left-hand margin of the verso
Date of Copying [VS ]1934 sāla pauṣaśukla 13 roja 5
Place of Deposit NAK
Accession No. 4/1397
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śaunaka uvāca ||
sūta sūta mahābhāga sarvaśāstraviśārada ||
purāṇam askhilaṃ vettha pārāśaryaprabhāvataḥ || 1 ||
sarveṣām api māsānāṃ māhātmyaṃ tvan mukhāc-chrutaṃ ||
adhuneha mahābhāga dhanur māhātmyam uttamaṃ || 2 ||
māsānām uttamamaṃ proktaṃ māsamārgaśirobhidhaṃ ||
tasmin māse kathaṃ kāryā hareḥ pūjā tathā divijāt || 3 ||
kair darvyaiḥ pūjanīyosau mādhavo dhanurāgame ||
etad veditum ichāmi vaktum arhasyaśeṣataḥ || (fol. 1v1–5)
End
devasya paścime bhāge baliṃ dadyād yathāvidhi ||
haridrācūrṇayuktena kṛśarānnaṃ vikīrayet ||
evaṃ yaḥ kurute bhaktyā māsesmin sūryasaṃjñake ||
sa lokaṃ śrīpater yāti nātrakāryā vicāraṇā ||
ko daṇḍe savitā caiva pratyūṣe pūjayed dhiraṃ(!) ||
dvādaśāhārcanaphlaṃ yad dinai kena siddyati || || (fol. 4v5–7)
Colophon
|| iti śrīpaṃcarātrāgame pauṣamāsamāhātmye udyāpanavidhināma paṃcamodhyāyaḥ || 5 || śbhm(!) || ❁ || bhūyāt || ❁ || iti samvat 1934 sāla pauṣaśukla 13 roja 5 śbhm (fol. 4v7–8)
Microfilm Details
Reel No. B 296/26
Date of Filming 28-4-(19)72
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-04-2004
Bibliography