B 269-26 Pauṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/26
Title: Pauṣamāhātmya
Dimensions: 27.5 x 14 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1397
Remarks:


Reel No. B 269-26 Inventory No. 52788

Title Pauṣamāhātmya

Remarks assigned to the paṃcarātrāgama

Subject Māhātymya

Language Sanskrit

Text Features 1-5 adhyāyah

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 14.0 cm

Folios 4

Lines per Folio 13–14

Foliation figures in the both-hand margin of the verso and Marginal Titie: Pauºº is in the left-hand margin of the verso

Date of Copying [VS ]1934 sāla pauṣaśukla 13 roja 5

Place of Deposit NAK

Accession No. 4/1397

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śaunaka uvāca ||

sūta sūta mahābhāga sarvaśāstraviśārada ||

purāṇam askhilaṃ vettha pārāśaryaprabhāvataḥ || 1 ||

sarveṣām api māsānāṃ māhātmyaṃ tvan mukhāc-chrutaṃ ||

adhuneha mahābhāga dhanur māhātmyam uttamaṃ || 2 ||

māsānām uttamamaṃ proktaṃ māsamārgaśirobhidhaṃ ||

tasmin māse kathaṃ kāryā hareḥ pūjā tathā divijāt || 3 ||

kair darvyaiḥ pūjanīyosau mādhavo dhanurāgame ||

etad veditum ichāmi vaktum arhasyaśeṣataḥ || (fol. 1v1–5)

End

devasya paścime bhāge baliṃ dadyād yathāvidhi ||

haridrācūrṇayuktena kṛśarānnaṃ vikīrayet ||

evaṃ yaḥ kurute bhaktyā māsesmin sūryasaṃjñake ||

sa lokaṃ śrīpater yāti nātrakāryā vicāraṇā ||

ko daṇḍe savitā caiva pratyūṣe pūjayed dhiraṃ(!) ||

dvādaśāhārcanaphlaṃ yad dinai kena siddyati || || (fol. 4v5–7)

Colophon

|| iti śrīpaṃcarātrāgame pauṣamāsamāhātmye udyāpanavidhināma paṃcamodhyāyaḥ || 5 || śbhm(!) || ❁ || bhūyāt || ❁ || iti samvat 1934 sāla pauṣaśukla 13 roja 5 śbhm (fol. 4v7–8)

Microfilm Details

Reel No. B 296/26

Date of Filming 28-4-(19)72

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-04-2004

Bibliography